प्रश्न 1 – आभ्यान्तरप्रयत्ना: सन्ति ।
(a) पञ्च
(b) सप्त
(c) एकादश
(d) चत्वार:
उत्तर
– पञ्च ।
प्रश्न 2 – पाणिनीयव्याकरणे स्वरा: सन्ति ।
(a) दीर्घप्लुतौ
(b) अंनुनासिका:
(c) उदात्तानुदात्तस्वरिता:
(d) उदात्तानुदात्तौ
उत्तर
– उदात्तानुदात्तस्वरिता: ।
प्रश्न 3 – महाभाष्यकार: क: अस्ति ।
(a) पाणिनि:
(b) पतञ्जलि:
(c) कात्यायन:
(d) भट्ठोजी दीक्षित:
उत्तर
– पतञ्जलि: ।
प्रश्न 4 – उष्म वर्णानाम् क्रम: क: ।
(a) श् ष् स् ह्
(b) ष् श् स् ह्
(c) स्
ष् श् ह्
(d) ह् ष् स् श्
उत्तर
– श् ष् स् ह् ।
प्रश्न 5 – ऋटुरषाणां ..................... ।
(a) कण्ठ:
(b) कण्ठतालु
(c) जित्वा
(d) मूर्धा
उत्तर
– मूर्धा ।
प्रश्न 6 – ‘ञ् म् ड् ण् न् ‘ व्यञ्जनानां उच्चारणस्थानाम् क: वर्तते ।
(a) नासिका
(b) मुखं
(c) जित्वामूलम्
(d) कण्ठोष्ठम्
उत्तर
– नासिका ।
प्रश्न 7 – बाह्मप्रयत्नानि सन्ति ।
(a) पञ्च
(b) एकादश
(c) सप्त
(d) चत्वारि
उत्तर
– एकादश ।
प्रश्न 8 – ‘य’ कारस्य उच्चारणस्थानं
किम् ।
(a) तालु
(b) कण्ठोष्ठ
(c) ओष्ठं
(d) मूर्धा
उत्तर
– तालु ।
प्रश्न 9 – पाणिनी यशिक्षायाम् तात्पर्यम् अस्ति ।
(a) 63 या 64
(b) 40 या 50
(c) 32 या 33
(d) 26 या 27
उत्तर
– 63 या 64 ।
प्रश्न 10 – व्याकरणे लोपस्य तात्पर्यम् अस्ति ।
(a) विस्मरणं लोप:
(b) अदृश्यं लोप:
(c) अरवणं
लोप:
(d) अदर्शनं लोप:
उत्तर
– अदर्शनं लोप: ।
प्रश्न 11 – संस्कृतव्याकरणे ‘लोप:’ शब्देन वर्णस्य का अवस्था सूच्यते ।
(a) विकार:
(b) नाश:
(c) अदर्शनम्
(d) पुनरावर्तनम्
उत्तर
– अदर्शनम् ।
प्रश्न 12 – निम्नलिखितेषु संयोगसंज्ञायुत: शब्द: वर्तते
।
(a) हरीश:
(b) अम्बुद:
(c) यमुनेश:
(d) जलद:
उत्तर
– अम्बुद: ।
प्रश्न 13 – मध्वरि: शब्दे संहितासंज्ञकौ वणौ स्त: ।
(a) म, अ
(b) ध, व्
(c) उ, अ
(d) व् , र्
उत्तर
– उ , अ ।
प्रश्न 14 – संस्कृतभाषा में व्यंजनों की संख्या है।
(a) 33
(b) 26
(c) 30
(d) 38
उत्तर
– 33 ।
प्रश्न 15 – ‘ट’ वर्ण का उच्चारण स्थान है।
(a) कण्ठ
(b) मूर्धा
(c) ओष्ठ
(d) दन्त
उत्तर
– मूर्धा ।
प्रश्न 16 – नासिका से उत्पन्न वर्णों की संख्या है।
(a) 6
(b) 5
(c) 4
(d) 9
उत्तर
– 6 ।
प्रश्न 17 – ऊष्मवर्ण: वर्तते ।
(a) र्
(b) ह्
(c) प्
(d) व्
उत्तर
– ह् ।
प्रश्न 18 – ‘ख’ का उच्चारण स्थान
है।
(a) कण्ठ
(b) तालु
(c) ओष्ठ
(d) दन्त
उत्तर
– कण्ठ ।
प्रश्न 19 – ‘ऋ’ स्वरस्य उच्चारणस्थानं
भवति ।
(a) कण्ठ:
(b) तालु
(c) मूर्धा
(d) ओष्ठौ
उत्तर
– मूर्धा ।
प्रश्न 20 – ‘ थ ‘ व्यञ्जनस्य उच्चारणस्थानं
भवति ।
(a) तालु:
(b) मूर्धा
(c) कण्ठ:
(d) दन्ता:
उत्तर
– दन्ता: ।
Comments
Post a Comment